B 385-36 Tilamādhavastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 385/36
Title: Tilamādhavastotra
Dimensions: 15 x 7.8 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/410
Remarks:
Reel No. B 385-36
MTM Inventory No.: 77680
Title Tilamādhavalakṣmīnārāyaṇastotra
Remarks This is the second part of a MTM which also contains the texts Jagannāthamahādīpavidhi and Satrādikṛtidānasaṃkalpavākyasamuccaya
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 15.0 x 7.8 cm
Folios 20
Lines per Folio 8
Place of Deposit NAK
Accession No. 1/1696-410
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrī 3 tilamādhavāya ||
śaṃkhinaṃ cakriṇaṃ devaṃ ga(2)dā kaustubhadhāriṇaṃ |
namāmi kamalānāthaṃ tilamādhava(3) mādhavaṃ || 1 ||
madhukaiṭabhahantāraṃ kaṃsāsura nisudanaṃ | (4)
namāmi kamalānāthaṃ, tilamādhava mādhavaṃ || 2 ||
ratnālaṃ (5)kāra śobhiṣṭaṃ, vāhu keyura bhuṣaṇaṃ |
namāmi kamalānā(6)thaṃ, tilamādhava mādhavaṃ || 3 || (exp. 7t1–6)
bhaktāpurī duritaḥ duḥ(7)kha vimukta, hetuṃ,
putrādi pautra dhanadhānya samṛddhikāraṃ |
a(8)smā vāmiśahṛdayotsava purakatvaṃ,
tvaṃ devadeva tilamādha(exp. 8t1)vadevaṃ || 9 ||
iti śrītilamādhavastavastotraṃ samāptaṃ || || (exp. 7b6-8t1)
❖ oṁ namo lakṣmīnārāyaṇāya ||
śambhor vvāmāṅgabhāgāt prabha(2)vati sariraṃ, sarvvalokai sunārthaṃ,
sthityartha viṣṇumurtti (3) jalathaladahane vyāpitaṃ sarvvajīve ||
kāryāṇāṃ hetu cū(4)tāṃ dṛśakulajananaṃ duṣṭadaityāṃ takaṃtaṃ,
vandehaṃ cakrapā(5)ṇiṃ durita hatakaraṃ pūjitaṃ sarvvalokaiḥ || (exp. 8t1-5)
End
tīkṣṇa caṃ(exp. 8b4)ccāgra troṭe vidalati bhujagāṃ sarvvakākaulaghātaṃ
pakṣaḥ(5) kṣapābhighātaṃ calati vasumati kaṃpitaṃ śailarājaṃ |
bhrā(6)jaṃ taṃ svarṇṇapakṣaṃta tridivajvalitaṃ ruḍaṃ maṃtra dehaṃ,
vande śrī(7)vainatejaṃ vihaga jalapatināga, maṃtrāsakāraṃ || || śubha
Colophon
Microfilm Details
Reel No. B 385/36c
Date of Filming 09-01-1973
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exps. 7-8.
Catalogued by KT/RS
Date 20-06-2005
Bibliography